B 20-37 Vividhotpātalakṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/37
Title: Vividhotpātalakṣaṇa
Dimensions: 22 x 3.5 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1606
Remarks:
Reel No. B 20-37 Inventory No. 88934
Title Vividhotpātalakṣaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 22.0 x 3.5 cm
Binding Hole one in centre left
Folios 8
Lines per Folio 4
Foliation figures in middle left-hand and middle left-hand margins of the verso
Date of Copying NS 480
Place of Deposit NAK
Accession No. 1/1606
Manuscript Features
Excerpts
«Beginning: »
❖ atha vivivdhotpātalakṣanaṃ(!) vyākhyāsyāma ||
sarppamuktikāyāṃ puruṣapravartta | kupaghaṭikāyāṃ (trāprava)/// | akālakusumaphalaprāptena duhitānāsa | rudviravindūnāṃ kuṭumbanāsaḥ | vanacaraprāva++///na pravāsagamanaṃ bhavati | muktikānāmasarppamahābhaya | svete lābhaṃ | pite rogaṃ(!) | rakte kalahaṃ (!) | kṛṣṇena marana(!)bhayaṃ | (fol.1v1–4)
«End: »
kaṃpotpāte mahat(!)dbhūte snānanadādikarmani(!)
aṃnyādi ya yotpāte (!) kṛtvā snānaaṃ ca kramani(!) || 84 || <ref name="ftn1">unmetric</ref>
gokṣīradurvā śidhārthaḥ(!) snānakāle prajo(!)jayet |
prātarutthāya maunyaṃ tu gatvā snānādikaṃ kṛtu(!) ||
…
sānti viddhi(!) snāna bali brāhmana(!)bhojana agnilokana(!) prajvalāgnir dahet ete saptadināgreva karttavyaṃ tena śāntir bhavikṣa(!)ti || ○ || (fol. 5v–6v1)
«Colophon: »
etat utpātāṅka 87 || ❁ || samvatsaraṃ sūnyavasuyugayute mārggaśire trayo/// oṃ ganapte(!)śvarāyaḥ(!) ||
maṃgalaṃ bhūmiputrastu riṇahantā dhanapradaḥ |
sthirāsano mahākāya sarvvakramāvarodhakaḥ ||
lohito lohitākṣāya sāmagānā(!) kṛpākaraḥ |
dhanātmajo (kuyo)(!) bhūmo bhūmido kuḥ pinaṃdanaḥ(!)
aṃgārako yamaś caiva ⟨ḥ⟩ sarvavyādhivināsana(!) |
bighni(!)karttā praharttā ca ⟨ḥ⟩ sarvvakramā(!) phalapradaḥ || (fol. 6v1–4)
Microfilm Details
Reel No. B 20/37
Date of Filming 13-09-1970
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-12-2009
Bibliography
<references/>